| Singular | Dual | Plural |
Nominativo |
नृत्यविलासः
nṛtyavilāsaḥ
|
नृत्यविलासौ
nṛtyavilāsau
|
नृत्यविलासाः
nṛtyavilāsāḥ
|
Vocativo |
नृत्यविलास
nṛtyavilāsa
|
नृत्यविलासौ
nṛtyavilāsau
|
नृत्यविलासाः
nṛtyavilāsāḥ
|
Acusativo |
नृत्यविलासम्
nṛtyavilāsam
|
नृत्यविलासौ
nṛtyavilāsau
|
नृत्यविलासान्
nṛtyavilāsān
|
Instrumental |
नृत्यविलासेन
nṛtyavilāsena
|
नृत्यविलासाभ्याम्
nṛtyavilāsābhyām
|
नृत्यविलासैः
nṛtyavilāsaiḥ
|
Dativo |
नृत्यविलासाय
nṛtyavilāsāya
|
नृत्यविलासाभ्याम्
nṛtyavilāsābhyām
|
नृत्यविलासेभ्यः
nṛtyavilāsebhyaḥ
|
Ablativo |
नृत्यविलासात्
nṛtyavilāsāt
|
नृत्यविलासाभ्याम्
nṛtyavilāsābhyām
|
नृत्यविलासेभ्यः
nṛtyavilāsebhyaḥ
|
Genitivo |
नृत्यविलासस्य
nṛtyavilāsasya
|
नृत्यविलासयोः
nṛtyavilāsayoḥ
|
नृत्यविलासानाम्
nṛtyavilāsānām
|
Locativo |
नृत्यविलासे
nṛtyavilāse
|
नृत्यविलासयोः
nṛtyavilāsayoḥ
|
नृत्यविलासेषु
nṛtyavilāseṣu
|