| Singular | Dual | Plural |
Nominativo |
नेत्रकार्मणम्
netrakārmaṇam
|
नेत्रकार्मणे
netrakārmaṇe
|
नेत्रकार्मणानि
netrakārmaṇāni
|
Vocativo |
नेत्रकार्मण
netrakārmaṇa
|
नेत्रकार्मणे
netrakārmaṇe
|
नेत्रकार्मणानि
netrakārmaṇāni
|
Acusativo |
नेत्रकार्मणम्
netrakārmaṇam
|
नेत्रकार्मणे
netrakārmaṇe
|
नेत्रकार्मणानि
netrakārmaṇāni
|
Instrumental |
नेत्रकार्मणेन
netrakārmaṇena
|
नेत्रकार्मणाभ्याम्
netrakārmaṇābhyām
|
नेत्रकार्मणैः
netrakārmaṇaiḥ
|
Dativo |
नेत्रकार्मणाय
netrakārmaṇāya
|
नेत्रकार्मणाभ्याम्
netrakārmaṇābhyām
|
नेत्रकार्मणेभ्यः
netrakārmaṇebhyaḥ
|
Ablativo |
नेत्रकार्मणात्
netrakārmaṇāt
|
नेत्रकार्मणाभ्याम्
netrakārmaṇābhyām
|
नेत्रकार्मणेभ्यः
netrakārmaṇebhyaḥ
|
Genitivo |
नेत्रकार्मणस्य
netrakārmaṇasya
|
नेत्रकार्मणयोः
netrakārmaṇayoḥ
|
नेत्रकार्मणानाम्
netrakārmaṇānām
|
Locativo |
नेत्रकार्मणे
netrakārmaṇe
|
नेत्रकार्मणयोः
netrakārmaṇayoḥ
|
नेत्रकार्मणेषु
netrakārmaṇeṣu
|