| Singular | Dual | Plural |
Nominativo |
नैपुण्यम्
naipuṇyam
|
नैपुण्ये
naipuṇye
|
नैपुण्यानि
naipuṇyāni
|
Vocativo |
नैपुण्य
naipuṇya
|
नैपुण्ये
naipuṇye
|
नैपुण्यानि
naipuṇyāni
|
Acusativo |
नैपुण्यम्
naipuṇyam
|
नैपुण्ये
naipuṇye
|
नैपुण्यानि
naipuṇyāni
|
Instrumental |
नैपुण्येन
naipuṇyena
|
नैपुण्याभ्याम्
naipuṇyābhyām
|
नैपुण्यैः
naipuṇyaiḥ
|
Dativo |
नैपुण्याय
naipuṇyāya
|
नैपुण्याभ्याम्
naipuṇyābhyām
|
नैपुण्येभ्यः
naipuṇyebhyaḥ
|
Ablativo |
नैपुण्यात्
naipuṇyāt
|
नैपुण्याभ्याम्
naipuṇyābhyām
|
नैपुण्येभ्यः
naipuṇyebhyaḥ
|
Genitivo |
नैपुण्यस्य
naipuṇyasya
|
नैपुण्ययोः
naipuṇyayoḥ
|
नैपुण्यानाम्
naipuṇyānām
|
Locativo |
नैपुण्ये
naipuṇye
|
नैपुण्ययोः
naipuṇyayoḥ
|
नैपुण्येषु
naipuṇyeṣu
|