| Singular | Dual | Plural |
Nominativo |
नैबद्धका
naibaddhakā
|
नैबद्धके
naibaddhake
|
नैबद्धकाः
naibaddhakāḥ
|
Vocativo |
नैबद्धके
naibaddhake
|
नैबद्धके
naibaddhake
|
नैबद्धकाः
naibaddhakāḥ
|
Acusativo |
नैबद्धकाम्
naibaddhakām
|
नैबद्धके
naibaddhake
|
नैबद्धकाः
naibaddhakāḥ
|
Instrumental |
नैबद्धकया
naibaddhakayā
|
नैबद्धकाभ्याम्
naibaddhakābhyām
|
नैबद्धकाभिः
naibaddhakābhiḥ
|
Dativo |
नैबद्धकायै
naibaddhakāyai
|
नैबद्धकाभ्याम्
naibaddhakābhyām
|
नैबद्धकाभ्यः
naibaddhakābhyaḥ
|
Ablativo |
नैबद्धकायाः
naibaddhakāyāḥ
|
नैबद्धकाभ्याम्
naibaddhakābhyām
|
नैबद्धकाभ्यः
naibaddhakābhyaḥ
|
Genitivo |
नैबद्धकायाः
naibaddhakāyāḥ
|
नैबद्धकयोः
naibaddhakayoḥ
|
नैबद्धकानाम्
naibaddhakānām
|
Locativo |
नैबद्धकायाम्
naibaddhakāyām
|
नैबद्धकयोः
naibaddhakayoḥ
|
नैबद्धकासु
naibaddhakāsu
|