| Singular | Dual | Plural |
Nominativo |
नैमिषीया
naimiṣīyā
|
नैमिषीये
naimiṣīye
|
नैमिषीयाः
naimiṣīyāḥ
|
Vocativo |
नैमिषीये
naimiṣīye
|
नैमिषीये
naimiṣīye
|
नैमिषीयाः
naimiṣīyāḥ
|
Acusativo |
नैमिषीयाम्
naimiṣīyām
|
नैमिषीये
naimiṣīye
|
नैमिषीयाः
naimiṣīyāḥ
|
Instrumental |
नैमिषीयया
naimiṣīyayā
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयाभिः
naimiṣīyābhiḥ
|
Dativo |
नैमिषीयायै
naimiṣīyāyai
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयाभ्यः
naimiṣīyābhyaḥ
|
Ablativo |
नैमिषीयायाः
naimiṣīyāyāḥ
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयाभ्यः
naimiṣīyābhyaḥ
|
Genitivo |
नैमिषीयायाः
naimiṣīyāyāḥ
|
नैमिषीययोः
naimiṣīyayoḥ
|
नैमिषीयाणाम्
naimiṣīyāṇām
|
Locativo |
नैमिषीयायाम्
naimiṣīyāyām
|
नैमिषीययोः
naimiṣīyayoḥ
|
नैमिषीयासु
naimiṣīyāsu
|