| Singular | Dual | Plural |
Nominativo |
नैमिषीयम्
naimiṣīyam
|
नैमिषीये
naimiṣīye
|
नैमिषीयाणि
naimiṣīyāṇi
|
Vocativo |
नैमिषीय
naimiṣīya
|
नैमिषीये
naimiṣīye
|
नैमिषीयाणि
naimiṣīyāṇi
|
Acusativo |
नैमिषीयम्
naimiṣīyam
|
नैमिषीये
naimiṣīye
|
नैमिषीयाणि
naimiṣīyāṇi
|
Instrumental |
नैमिषीयेण
naimiṣīyeṇa
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयैः
naimiṣīyaiḥ
|
Dativo |
नैमिषीयाय
naimiṣīyāya
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयेभ्यः
naimiṣīyebhyaḥ
|
Ablativo |
नैमिषीयात्
naimiṣīyāt
|
नैमिषीयाभ्याम्
naimiṣīyābhyām
|
नैमिषीयेभ्यः
naimiṣīyebhyaḥ
|
Genitivo |
नैमिषीयस्य
naimiṣīyasya
|
नैमिषीययोः
naimiṣīyayoḥ
|
नैमिषीयाणाम्
naimiṣīyāṇām
|
Locativo |
नैमिषीये
naimiṣīye
|
नैमिषीययोः
naimiṣīyayoḥ
|
नैमिषीयेषु
naimiṣīyeṣu
|