| Singular | Dual | Plural |
Nominativo |
नैमिषेयः
naimiṣeyaḥ
|
नैमिषेयौ
naimiṣeyau
|
नैमिषेयाः
naimiṣeyāḥ
|
Vocativo |
नैमिषेय
naimiṣeya
|
नैमिषेयौ
naimiṣeyau
|
नैमिषेयाः
naimiṣeyāḥ
|
Acusativo |
नैमिषेयम्
naimiṣeyam
|
नैमिषेयौ
naimiṣeyau
|
नैमिषेयान्
naimiṣeyān
|
Instrumental |
नैमिषेयेण
naimiṣeyeṇa
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयैः
naimiṣeyaiḥ
|
Dativo |
नैमिषेयाय
naimiṣeyāya
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयेभ्यः
naimiṣeyebhyaḥ
|
Ablativo |
नैमिषेयात्
naimiṣeyāt
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयेभ्यः
naimiṣeyebhyaḥ
|
Genitivo |
नैमिषेयस्य
naimiṣeyasya
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयाणाम्
naimiṣeyāṇām
|
Locativo |
नैमिषेये
naimiṣeye
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयेषु
naimiṣeyeṣu
|