| Singular | Dual | Plural |
Nominativo |
नैवासिकः
naivāsikaḥ
|
नैवासिकौ
naivāsikau
|
नैवासिकाः
naivāsikāḥ
|
Vocativo |
नैवासिक
naivāsika
|
नैवासिकौ
naivāsikau
|
नैवासिकाः
naivāsikāḥ
|
Acusativo |
नैवासिकम्
naivāsikam
|
नैवासिकौ
naivāsikau
|
नैवासिकान्
naivāsikān
|
Instrumental |
नैवासिकेन
naivāsikena
|
नैवासिकाभ्याम्
naivāsikābhyām
|
नैवासिकैः
naivāsikaiḥ
|
Dativo |
नैवासिकाय
naivāsikāya
|
नैवासिकाभ्याम्
naivāsikābhyām
|
नैवासिकेभ्यः
naivāsikebhyaḥ
|
Ablativo |
नैवासिकात्
naivāsikāt
|
नैवासिकाभ्याम्
naivāsikābhyām
|
नैवासिकेभ्यः
naivāsikebhyaḥ
|
Genitivo |
नैवासिकस्य
naivāsikasya
|
नैवासिकयोः
naivāsikayoḥ
|
नैवासिकानाम्
naivāsikānām
|
Locativo |
नैवासिके
naivāsike
|
नैवासिकयोः
naivāsikayoḥ
|
नैवासिकेषु
naivāsikeṣu
|