Singular | Dual | Plural | |
Nominativo |
नैविदः
naividaḥ |
नैविदौ
naividau |
नैविदाः
naividāḥ |
Vocativo |
नैविद
naivida |
नैविदौ
naividau |
नैविदाः
naividāḥ |
Acusativo |
नैविदम्
naividam |
नैविदौ
naividau |
नैविदान्
naividān |
Instrumental |
नैविदेन
naividena |
नैविदाभ्याम्
naividābhyām |
नैविदैः
naividaiḥ |
Dativo |
नैविदाय
naividāya |
नैविदाभ्याम्
naividābhyām |
नैविदेभ्यः
naividebhyaḥ |
Ablativo |
नैविदात्
naividāt |
नैविदाभ्याम्
naividābhyām |
नैविदेभ्यः
naividebhyaḥ |
Genitivo |
नैविदस्य
naividasya |
नैविदयोः
naividayoḥ |
नैविदानाम्
naividānām |
Locativo |
नैविदे
naivide |
नैविदयोः
naividayoḥ |
नैविदेषु
naivideṣu |