| Singular | Dual | Plural |
Nominativo |
नैवेद्यम्
naivedyam
|
नैवेद्ये
naivedye
|
नैवेद्यानि
naivedyāni
|
Vocativo |
नैवेद्य
naivedya
|
नैवेद्ये
naivedye
|
नैवेद्यानि
naivedyāni
|
Acusativo |
नैवेद्यम्
naivedyam
|
नैवेद्ये
naivedye
|
नैवेद्यानि
naivedyāni
|
Instrumental |
नैवेद्येन
naivedyena
|
नैवेद्याभ्याम्
naivedyābhyām
|
नैवेद्यैः
naivedyaiḥ
|
Dativo |
नैवेद्याय
naivedyāya
|
नैवेद्याभ्याम्
naivedyābhyām
|
नैवेद्येभ्यः
naivedyebhyaḥ
|
Ablativo |
नैवेद्यात्
naivedyāt
|
नैवेद्याभ्याम्
naivedyābhyām
|
नैवेद्येभ्यः
naivedyebhyaḥ
|
Genitivo |
नैवेद्यस्य
naivedyasya
|
नैवेद्ययोः
naivedyayoḥ
|
नैवेद्यानाम्
naivedyānām
|
Locativo |
नैवेद्ये
naivedye
|
नैवेद्ययोः
naivedyayoḥ
|
नैवेद्येषु
naivedyeṣu
|