Singular | Dual | Plural | |
Nominativo |
नैषादम्
naiṣādam |
नैषादे
naiṣāde |
नैषादानि
naiṣādāni |
Vocativo |
नैषाद
naiṣāda |
नैषादे
naiṣāde |
नैषादानि
naiṣādāni |
Acusativo |
नैषादम्
naiṣādam |
नैषादे
naiṣāde |
नैषादानि
naiṣādāni |
Instrumental |
नैषादेन
naiṣādena |
नैषादाभ्याम्
naiṣādābhyām |
नैषादैः
naiṣādaiḥ |
Dativo |
नैषादाय
naiṣādāya |
नैषादाभ्याम्
naiṣādābhyām |
नैषादेभ्यः
naiṣādebhyaḥ |
Ablativo |
नैषादात्
naiṣādāt |
नैषादाभ्याम्
naiṣādābhyām |
नैषादेभ्यः
naiṣādebhyaḥ |
Genitivo |
नैषादस्य
naiṣādasya |
नैषादयोः
naiṣādayoḥ |
नैषादानाम्
naiṣādānām |
Locativo |
नैषादे
naiṣāde |
नैषादयोः
naiṣādayoḥ |
नैषादेषु
naiṣādeṣu |