| Singular | Dual | Plural |
Nominativo |
नैषादकम्
naiṣādakam
|
नैषादके
naiṣādake
|
नैषादकानि
naiṣādakāni
|
Vocativo |
नैषादक
naiṣādaka
|
नैषादके
naiṣādake
|
नैषादकानि
naiṣādakāni
|
Acusativo |
नैषादकम्
naiṣādakam
|
नैषादके
naiṣādake
|
नैषादकानि
naiṣādakāni
|
Instrumental |
नैषादकेन
naiṣādakena
|
नैषादकाभ्याम्
naiṣādakābhyām
|
नैषादकैः
naiṣādakaiḥ
|
Dativo |
नैषादकाय
naiṣādakāya
|
नैषादकाभ्याम्
naiṣādakābhyām
|
नैषादकेभ्यः
naiṣādakebhyaḥ
|
Ablativo |
नैषादकात्
naiṣādakāt
|
नैषादकाभ्याम्
naiṣādakābhyām
|
नैषादकेभ्यः
naiṣādakebhyaḥ
|
Genitivo |
नैषादकस्य
naiṣādakasya
|
नैषादकयोः
naiṣādakayoḥ
|
नैषादकानाम्
naiṣādakānām
|
Locativo |
नैषादके
naiṣādake
|
नैषादकयोः
naiṣādakayoḥ
|
नैषादकेषु
naiṣādakeṣu
|