| Singular | Dual | Plural |
Nominativo |
नैषेधिकी
naiṣedhikī
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिक्यः
naiṣedhikyaḥ
|
Vocativo |
नैषेधिकि
naiṣedhiki
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिक्यः
naiṣedhikyaḥ
|
Acusativo |
नैषेधिकीम्
naiṣedhikīm
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिकीः
naiṣedhikīḥ
|
Instrumental |
नैषेधिक्या
naiṣedhikyā
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभिः
naiṣedhikībhiḥ
|
Dativo |
नैषेधिक्यै
naiṣedhikyai
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभ्यः
naiṣedhikībhyaḥ
|
Ablativo |
नैषेधिक्याः
naiṣedhikyāḥ
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभ्यः
naiṣedhikībhyaḥ
|
Genitivo |
नैषेधिक्याः
naiṣedhikyāḥ
|
नैषेधिक्योः
naiṣedhikyoḥ
|
नैषेधिकीनाम्
naiṣedhikīnām
|
Locativo |
नैषेधिक्याम्
naiṣedhikyām
|
नैषेधिक्योः
naiṣedhikyoḥ
|
नैषेधिकीषु
naiṣedhikīṣu
|