| Singular | Dual | Plural |
Nominative |
नैषेधिकी
naiṣedhikī
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिक्यः
naiṣedhikyaḥ
|
Vocative |
नैषेधिकि
naiṣedhiki
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिक्यः
naiṣedhikyaḥ
|
Accusative |
नैषेधिकीम्
naiṣedhikīm
|
नैषेधिक्यौ
naiṣedhikyau
|
नैषेधिकीः
naiṣedhikīḥ
|
Instrumental |
नैषेधिक्या
naiṣedhikyā
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभिः
naiṣedhikībhiḥ
|
Dative |
नैषेधिक्यै
naiṣedhikyai
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभ्यः
naiṣedhikībhyaḥ
|
Ablative |
नैषेधिक्याः
naiṣedhikyāḥ
|
नैषेधिकीभ्याम्
naiṣedhikībhyām
|
नैषेधिकीभ्यः
naiṣedhikībhyaḥ
|
Genitive |
नैषेधिक्याः
naiṣedhikyāḥ
|
नैषेधिक्योः
naiṣedhikyoḥ
|
नैषेधिकीनाम्
naiṣedhikīnām
|
Locative |
नैषेधिक्याम्
naiṣedhikyām
|
नैषेधिक्योः
naiṣedhikyoḥ
|
नैषेधिकीषु
naiṣedhikīṣu
|