Sanskrit tools

Sanskrit declension


Declension of नैषेधिकी naiṣedhikī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नैषेधिकी naiṣedhikī
नैषेधिक्यौ naiṣedhikyau
नैषेधिक्यः naiṣedhikyaḥ
Vocative नैषेधिकि naiṣedhiki
नैषेधिक्यौ naiṣedhikyau
नैषेधिक्यः naiṣedhikyaḥ
Accusative नैषेधिकीम् naiṣedhikīm
नैषेधिक्यौ naiṣedhikyau
नैषेधिकीः naiṣedhikīḥ
Instrumental नैषेधिक्या naiṣedhikyā
नैषेधिकीभ्याम् naiṣedhikībhyām
नैषेधिकीभिः naiṣedhikībhiḥ
Dative नैषेधिक्यै naiṣedhikyai
नैषेधिकीभ्याम् naiṣedhikībhyām
नैषेधिकीभ्यः naiṣedhikībhyaḥ
Ablative नैषेधिक्याः naiṣedhikyāḥ
नैषेधिकीभ्याम् naiṣedhikībhyām
नैषेधिकीभ्यः naiṣedhikībhyaḥ
Genitive नैषेधिक्याः naiṣedhikyāḥ
नैषेधिक्योः naiṣedhikyoḥ
नैषेधिकीनाम् naiṣedhikīnām
Locative नैषेधिक्याम् naiṣedhikyām
नैषेधिक्योः naiṣedhikyoḥ
नैषेधिकीषु naiṣedhikīṣu