Singular | Dual | Plural | |
Nominativo |
नैसर्गा
naisargā |
नैसर्गे
naisarge |
नैसर्गाः
naisargāḥ |
Vocativo |
नैसर्गे
naisarge |
नैसर्गे
naisarge |
नैसर्गाः
naisargāḥ |
Acusativo |
नैसर्गाम्
naisargām |
नैसर्गे
naisarge |
नैसर्गाः
naisargāḥ |
Instrumental |
नैसर्गया
naisargayā |
नैसर्गाभ्याम्
naisargābhyām |
नैसर्गाभिः
naisargābhiḥ |
Dativo |
नैसर्गायै
naisargāyai |
नैसर्गाभ्याम्
naisargābhyām |
नैसर्गाभ्यः
naisargābhyaḥ |
Ablativo |
नैसर्गायाः
naisargāyāḥ |
नैसर्गाभ्याम्
naisargābhyām |
नैसर्गाभ्यः
naisargābhyaḥ |
Genitivo |
नैसर्गायाः
naisargāyāḥ |
नैसर्गयोः
naisargayoḥ |
नैसर्गाणाम्
naisargāṇām |
Locativo |
नैसर्गायाम्
naisargāyām |
नैसर्गयोः
naisargayoḥ |
नैसर्गासु
naisargāsu |