| Singular | Dual | Plural |
Nominativo |
नैःसर्गिकः
naiḥsargikaḥ
|
नैःसर्गिकौ
naiḥsargikau
|
नैःसर्गिकाः
naiḥsargikāḥ
|
Vocativo |
नैःसर्गिक
naiḥsargika
|
नैःसर्गिकौ
naiḥsargikau
|
नैःसर्गिकाः
naiḥsargikāḥ
|
Acusativo |
नैःसर्गिकम्
naiḥsargikam
|
नैःसर्गिकौ
naiḥsargikau
|
नैःसर्गिकान्
naiḥsargikān
|
Instrumental |
नैःसर्गिकेण
naiḥsargikeṇa
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकैः
naiḥsargikaiḥ
|
Dativo |
नैःसर्गिकाय
naiḥsargikāya
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकेभ्यः
naiḥsargikebhyaḥ
|
Ablativo |
नैःसर्गिकात्
naiḥsargikāt
|
नैःसर्गिकाभ्याम्
naiḥsargikābhyām
|
नैःसर्गिकेभ्यः
naiḥsargikebhyaḥ
|
Genitivo |
नैःसर्गिकस्य
naiḥsargikasya
|
नैःसर्गिकयोः
naiḥsargikayoḥ
|
नैःसर्गिकाणाम्
naiḥsargikāṇām
|
Locativo |
नैःसर्गिके
naiḥsargike
|
नैःसर्गिकयोः
naiḥsargikayoḥ
|
नैःसर्गिकेषु
naiḥsargikeṣu
|