| Singular | Dual | Plural |
Nominativo |
नैःस्पृह्यम्
naiḥspṛhyam
|
नैःस्पृह्ये
naiḥspṛhye
|
नैःस्पृह्याणि
naiḥspṛhyāṇi
|
Vocativo |
नैःस्पृह्य
naiḥspṛhya
|
नैःस्पृह्ये
naiḥspṛhye
|
नैःस्पृह्याणि
naiḥspṛhyāṇi
|
Acusativo |
नैःस्पृह्यम्
naiḥspṛhyam
|
नैःस्पृह्ये
naiḥspṛhye
|
नैःस्पृह्याणि
naiḥspṛhyāṇi
|
Instrumental |
नैःस्पृह्येण
naiḥspṛhyeṇa
|
नैःस्पृह्याभ्याम्
naiḥspṛhyābhyām
|
नैःस्पृह्यैः
naiḥspṛhyaiḥ
|
Dativo |
नैःस्पृह्याय
naiḥspṛhyāya
|
नैःस्पृह्याभ्याम्
naiḥspṛhyābhyām
|
नैःस्पृह्येभ्यः
naiḥspṛhyebhyaḥ
|
Ablativo |
नैःस्पृह्यात्
naiḥspṛhyāt
|
नैःस्पृह्याभ्याम्
naiḥspṛhyābhyām
|
नैःस्पृह्येभ्यः
naiḥspṛhyebhyaḥ
|
Genitivo |
नैःस्पृह्यस्य
naiḥspṛhyasya
|
नैःस्पृह्ययोः
naiḥspṛhyayoḥ
|
नैःस्पृह्याणाम्
naiḥspṛhyāṇām
|
Locativo |
नैःस्पृह्ये
naiḥspṛhye
|
नैःस्पृह्ययोः
naiḥspṛhyayoḥ
|
नैःस्पृह्येषु
naiḥspṛhyeṣu
|