| Singular | Dual | Plural |
Nominativo |
नैराश्यम्
nairāśyam
|
नैराश्ये
nairāśye
|
नैराश्यानि
nairāśyāni
|
Vocativo |
नैराश्य
nairāśya
|
नैराश्ये
nairāśye
|
नैराश्यानि
nairāśyāni
|
Acusativo |
नैराश्यम्
nairāśyam
|
नैराश्ये
nairāśye
|
नैराश्यानि
nairāśyāni
|
Instrumental |
नैराश्येन
nairāśyena
|
नैराश्याभ्याम्
nairāśyābhyām
|
नैराश्यैः
nairāśyaiḥ
|
Dativo |
नैराश्याय
nairāśyāya
|
नैराश्याभ्याम्
nairāśyābhyām
|
नैराश्येभ्यः
nairāśyebhyaḥ
|
Ablativo |
नैराश्यात्
nairāśyāt
|
नैराश्याभ्याम्
nairāśyābhyām
|
नैराश्येभ्यः
nairāśyebhyaḥ
|
Genitivo |
नैराश्यस्य
nairāśyasya
|
नैराश्ययोः
nairāśyayoḥ
|
नैराश्यानाम्
nairāśyānām
|
Locativo |
नैराश्ये
nairāśye
|
नैराश्ययोः
nairāśyayoḥ
|
नैराश्येषु
nairāśyeṣu
|