| Singular | Dual | Plural |
Nominativo |
नैर्वाणिकः
nairvāṇikaḥ
|
नैर्वाणिकौ
nairvāṇikau
|
नैर्वाणिकाः
nairvāṇikāḥ
|
Vocativo |
नैर्वाणिक
nairvāṇika
|
नैर्वाणिकौ
nairvāṇikau
|
नैर्वाणिकाः
nairvāṇikāḥ
|
Acusativo |
नैर्वाणिकम्
nairvāṇikam
|
नैर्वाणिकौ
nairvāṇikau
|
नैर्वाणिकान्
nairvāṇikān
|
Instrumental |
नैर्वाणिकेन
nairvāṇikena
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकैः
nairvāṇikaiḥ
|
Dativo |
नैर्वाणिकाय
nairvāṇikāya
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकेभ्यः
nairvāṇikebhyaḥ
|
Ablativo |
नैर्वाणिकात्
nairvāṇikāt
|
नैर्वाणिकाभ्याम्
nairvāṇikābhyām
|
नैर्वाणिकेभ्यः
nairvāṇikebhyaḥ
|
Genitivo |
नैर्वाणिकस्य
nairvāṇikasya
|
नैर्वाणिकयोः
nairvāṇikayoḥ
|
नैर्वाणिकानाम्
nairvāṇikānām
|
Locativo |
नैर्वाणिके
nairvāṇike
|
नैर्वाणिकयोः
nairvāṇikayoḥ
|
नैर्वाणिकेषु
nairvāṇikeṣu
|