Herramientas de sánscrito

Declinación del sánscrito


Declinación de नैर्वाणिक nairvāṇika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नैर्वाणिकः nairvāṇikaḥ
नैर्वाणिकौ nairvāṇikau
नैर्वाणिकाः nairvāṇikāḥ
Vocativo नैर्वाणिक nairvāṇika
नैर्वाणिकौ nairvāṇikau
नैर्वाणिकाः nairvāṇikāḥ
Acusativo नैर्वाणिकम् nairvāṇikam
नैर्वाणिकौ nairvāṇikau
नैर्वाणिकान् nairvāṇikān
Instrumental नैर्वाणिकेन nairvāṇikena
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकैः nairvāṇikaiḥ
Dativo नैर्वाणिकाय nairvāṇikāya
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकेभ्यः nairvāṇikebhyaḥ
Ablativo नैर्वाणिकात् nairvāṇikāt
नैर्वाणिकाभ्याम् nairvāṇikābhyām
नैर्वाणिकेभ्यः nairvāṇikebhyaḥ
Genitivo नैर्वाणिकस्य nairvāṇikasya
नैर्वाणिकयोः nairvāṇikayoḥ
नैर्वाणिकानाम् nairvāṇikānām
Locativo नैर्वाणिके nairvāṇike
नैर्वाणिकयोः nairvāṇikayoḥ
नैर्वाणिकेषु nairvāṇikeṣu