| Singular | Dual | Plural |
Nominativo |
नैर्वाणिकी
nairvāṇikī
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिक्यः
nairvāṇikyaḥ
|
Vocativo |
नैर्वाणिकि
nairvāṇiki
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिक्यः
nairvāṇikyaḥ
|
Acusativo |
नैर्वाणिकीम्
nairvāṇikīm
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिकीः
nairvāṇikīḥ
|
Instrumental |
नैर्वाणिक्या
nairvāṇikyā
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभिः
nairvāṇikībhiḥ
|
Dativo |
नैर्वाणिक्यै
nairvāṇikyai
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभ्यः
nairvāṇikībhyaḥ
|
Ablativo |
नैर्वाणिक्याः
nairvāṇikyāḥ
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभ्यः
nairvāṇikībhyaḥ
|
Genitivo |
नैर्वाणिक्याः
nairvāṇikyāḥ
|
नैर्वाणिक्योः
nairvāṇikyoḥ
|
नैर्वाणिकीनाम्
nairvāṇikīnām
|
Locativo |
नैर्वाणिक्याम्
nairvāṇikyām
|
नैर्वाणिक्योः
nairvāṇikyoḥ
|
नैर्वाणिकीषु
nairvāṇikīṣu
|