| Singular | Dual | Plural |
Nominative |
नैर्वाणिकी
nairvāṇikī
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिक्यः
nairvāṇikyaḥ
|
Vocative |
नैर्वाणिकि
nairvāṇiki
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिक्यः
nairvāṇikyaḥ
|
Accusative |
नैर्वाणिकीम्
nairvāṇikīm
|
नैर्वाणिक्यौ
nairvāṇikyau
|
नैर्वाणिकीः
nairvāṇikīḥ
|
Instrumental |
नैर्वाणिक्या
nairvāṇikyā
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभिः
nairvāṇikībhiḥ
|
Dative |
नैर्वाणिक्यै
nairvāṇikyai
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभ्यः
nairvāṇikībhyaḥ
|
Ablative |
नैर्वाणिक्याः
nairvāṇikyāḥ
|
नैर्वाणिकीभ्याम्
nairvāṇikībhyām
|
नैर्वाणिकीभ्यः
nairvāṇikībhyaḥ
|
Genitive |
नैर्वाणिक्याः
nairvāṇikyāḥ
|
नैर्वाणिक्योः
nairvāṇikyoḥ
|
नैर्वाणिकीनाम्
nairvāṇikīnām
|
Locative |
नैर्वाणिक्याम्
nairvāṇikyām
|
नैर्वाणिक्योः
nairvāṇikyoḥ
|
नैर्वाणिकीषु
nairvāṇikīṣu
|