| Singular | Dual | Plural |
Nominativo |
नैर्वेधिकप्रज्ञा
nairvedhikaprajñā
|
नैर्वेधिकप्रज्ञे
nairvedhikaprajñe
|
नैर्वेधिकप्रज्ञाः
nairvedhikaprajñāḥ
|
Vocativo |
नैर्वेधिकप्रज्ञे
nairvedhikaprajñe
|
नैर्वेधिकप्रज्ञे
nairvedhikaprajñe
|
नैर्वेधिकप्रज्ञाः
nairvedhikaprajñāḥ
|
Acusativo |
नैर्वेधिकप्रज्ञाम्
nairvedhikaprajñām
|
नैर्वेधिकप्रज्ञे
nairvedhikaprajñe
|
नैर्वेधिकप्रज्ञाः
nairvedhikaprajñāḥ
|
Instrumental |
नैर्वेधिकप्रज्ञया
nairvedhikaprajñayā
|
नैर्वेधिकप्रज्ञाभ्याम्
nairvedhikaprajñābhyām
|
नैर्वेधिकप्रज्ञाभिः
nairvedhikaprajñābhiḥ
|
Dativo |
नैर्वेधिकप्रज्ञायै
nairvedhikaprajñāyai
|
नैर्वेधिकप्रज्ञाभ्याम्
nairvedhikaprajñābhyām
|
नैर्वेधिकप्रज्ञाभ्यः
nairvedhikaprajñābhyaḥ
|
Ablativo |
नैर्वेधिकप्रज्ञायाः
nairvedhikaprajñāyāḥ
|
नैर्वेधिकप्रज्ञाभ्याम्
nairvedhikaprajñābhyām
|
नैर्वेधिकप्रज्ञाभ्यः
nairvedhikaprajñābhyaḥ
|
Genitivo |
नैर्वेधिकप्रज्ञायाः
nairvedhikaprajñāyāḥ
|
नैर्वेधिकप्रज्ञयोः
nairvedhikaprajñayoḥ
|
नैर्वेधिकप्रज्ञानाम्
nairvedhikaprajñānām
|
Locativo |
नैर्वेधिकप्रज्ञायाम्
nairvedhikaprajñāyām
|
नैर्वेधिकप्रज्ञयोः
nairvedhikaprajñayoḥ
|
नैर्वेधिकप्रज्ञासु
nairvedhikaprajñāsu
|