| Singular | Dual | Plural |
Nominativo |
नैष्प्रेम्यम्
naiṣpremyam
|
नैष्प्रेम्ये
naiṣpremye
|
नैष्प्रेम्याणि
naiṣpremyāṇi
|
Vocativo |
नैष्प्रेम्य
naiṣpremya
|
नैष्प्रेम्ये
naiṣpremye
|
नैष्प्रेम्याणि
naiṣpremyāṇi
|
Acusativo |
नैष्प्रेम्यम्
naiṣpremyam
|
नैष्प्रेम्ये
naiṣpremye
|
नैष्प्रेम्याणि
naiṣpremyāṇi
|
Instrumental |
नैष्प्रेम्येण
naiṣpremyeṇa
|
नैष्प्रेम्याभ्याम्
naiṣpremyābhyām
|
नैष्प्रेम्यैः
naiṣpremyaiḥ
|
Dativo |
नैष्प्रेम्याय
naiṣpremyāya
|
नैष्प्रेम्याभ्याम्
naiṣpremyābhyām
|
नैष्प्रेम्येभ्यः
naiṣpremyebhyaḥ
|
Ablativo |
नैष्प्रेम्यात्
naiṣpremyāt
|
नैष्प्रेम्याभ्याम्
naiṣpremyābhyām
|
नैष्प्रेम्येभ्यः
naiṣpremyebhyaḥ
|
Genitivo |
नैष्प्रेम्यस्य
naiṣpremyasya
|
नैष्प्रेम्ययोः
naiṣpremyayoḥ
|
नैष्प्रेम्याणाम्
naiṣpremyāṇām
|
Locativo |
नैष्प्रेम्ये
naiṣpremye
|
नैष्प्रेम्ययोः
naiṣpremyayoḥ
|
नैष्प्रेम्येषु
naiṣpremyeṣu
|