| Singular | Dual | Plural |
Nominativo |
नैपातिथः
naipātithaḥ
|
नैपातिथौ
naipātithau
|
नैपातिथाः
naipātithāḥ
|
Vocativo |
नैपातिथ
naipātitha
|
नैपातिथौ
naipātithau
|
नैपातिथाः
naipātithāḥ
|
Acusativo |
नैपातिथम्
naipātitham
|
नैपातिथौ
naipātithau
|
नैपातिथान्
naipātithān
|
Instrumental |
नैपातिथेन
naipātithena
|
नैपातिथाभ्याम्
naipātithābhyām
|
नैपातिथैः
naipātithaiḥ
|
Dativo |
नैपातिथाय
naipātithāya
|
नैपातिथाभ्याम्
naipātithābhyām
|
नैपातिथेभ्यः
naipātithebhyaḥ
|
Ablativo |
नैपातिथात्
naipātithāt
|
नैपातिथाभ्याम्
naipātithābhyām
|
नैपातिथेभ्यः
naipātithebhyaḥ
|
Genitivo |
नैपातिथस्य
naipātithasya
|
नैपातिथयोः
naipātithayoḥ
|
नैपातिथानाम्
naipātithānām
|
Locativo |
नैपातिथे
naipātithe
|
नैपातिथयोः
naipātithayoḥ
|
नैपातिथेषु
naipātitheṣu
|