| Singular | Dual | Plural |
Nominativo |
नैपालिका
naipālikā
|
नैपालिके
naipālike
|
नैपालिकाः
naipālikāḥ
|
Vocativo |
नैपालिके
naipālike
|
नैपालिके
naipālike
|
नैपालिकाः
naipālikāḥ
|
Acusativo |
नैपालिकाम्
naipālikām
|
नैपालिके
naipālike
|
नैपालिकाः
naipālikāḥ
|
Instrumental |
नैपालिकया
naipālikayā
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकाभिः
naipālikābhiḥ
|
Dativo |
नैपालिकायै
naipālikāyai
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकाभ्यः
naipālikābhyaḥ
|
Ablativo |
नैपालिकायाः
naipālikāyāḥ
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकाभ्यः
naipālikābhyaḥ
|
Genitivo |
नैपालिकायाः
naipālikāyāḥ
|
नैपालिकयोः
naipālikayoḥ
|
नैपालिकानाम्
naipālikānām
|
Locativo |
नैपालिकायाम्
naipālikāyām
|
नैपालिकयोः
naipālikayoḥ
|
नैपालिकासु
naipālikāsu
|