| Singular | Dual | Plural |
Nominativo |
नैपालिकम्
naipālikam
|
नैपालिके
naipālike
|
नैपालिकानि
naipālikāni
|
Vocativo |
नैपालिक
naipālika
|
नैपालिके
naipālike
|
नैपालिकानि
naipālikāni
|
Acusativo |
नैपालिकम्
naipālikam
|
नैपालिके
naipālike
|
नैपालिकानि
naipālikāni
|
Instrumental |
नैपालिकेन
naipālikena
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकैः
naipālikaiḥ
|
Dativo |
नैपालिकाय
naipālikāya
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकेभ्यः
naipālikebhyaḥ
|
Ablativo |
नैपालिकात्
naipālikāt
|
नैपालिकाभ्याम्
naipālikābhyām
|
नैपालिकेभ्यः
naipālikebhyaḥ
|
Genitivo |
नैपालिकस्य
naipālikasya
|
नैपालिकयोः
naipālikayoḥ
|
नैपालिकानाम्
naipālikānām
|
Locativo |
नैपालिके
naipālike
|
नैपालिकयोः
naipālikayoḥ
|
नैपालिकेषु
naipālikeṣu
|