| Singular | Dual | Plural |
Nominativo |
नैपालीयः
naipālīyaḥ
|
नैपालीयौ
naipālīyau
|
नैपालीयाः
naipālīyāḥ
|
Vocativo |
नैपालीय
naipālīya
|
नैपालीयौ
naipālīyau
|
नैपालीयाः
naipālīyāḥ
|
Acusativo |
नैपालीयम्
naipālīyam
|
नैपालीयौ
naipālīyau
|
नैपालीयान्
naipālīyān
|
Instrumental |
नैपालीयेन
naipālīyena
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयैः
naipālīyaiḥ
|
Dativo |
नैपालीयाय
naipālīyāya
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयेभ्यः
naipālīyebhyaḥ
|
Ablativo |
नैपालीयात्
naipālīyāt
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयेभ्यः
naipālīyebhyaḥ
|
Genitivo |
नैपालीयस्य
naipālīyasya
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयानाम्
naipālīyānām
|
Locativo |
नैपालीये
naipālīye
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयेषु
naipālīyeṣu
|