| Singular | Dual | Plural |
Nominativo |
नैपालीयदेवता
naipālīyadevatā
|
नैपालीयदेवते
naipālīyadevate
|
नैपालीयदेवताः
naipālīyadevatāḥ
|
Vocativo |
नैपालीयदेवते
naipālīyadevate
|
नैपालीयदेवते
naipālīyadevate
|
नैपालीयदेवताः
naipālīyadevatāḥ
|
Acusativo |
नैपालीयदेवताम्
naipālīyadevatām
|
नैपालीयदेवते
naipālīyadevate
|
नैपालीयदेवताः
naipālīyadevatāḥ
|
Instrumental |
नैपालीयदेवतया
naipālīyadevatayā
|
नैपालीयदेवताभ्याम्
naipālīyadevatābhyām
|
नैपालीयदेवताभिः
naipālīyadevatābhiḥ
|
Dativo |
नैपालीयदेवतायै
naipālīyadevatāyai
|
नैपालीयदेवताभ्याम्
naipālīyadevatābhyām
|
नैपालीयदेवताभ्यः
naipālīyadevatābhyaḥ
|
Ablativo |
नैपालीयदेवतायाः
naipālīyadevatāyāḥ
|
नैपालीयदेवताभ्याम्
naipālīyadevatābhyām
|
नैपालीयदेवताभ्यः
naipālīyadevatābhyaḥ
|
Genitivo |
नैपालीयदेवतायाः
naipālīyadevatāyāḥ
|
नैपालीयदेवतयोः
naipālīyadevatayoḥ
|
नैपालीयदेवतानाम्
naipālīyadevatānām
|
Locativo |
नैपालीयदेवतायाम्
naipālīyadevatāyām
|
नैपालीयदेवतयोः
naipālīyadevatayoḥ
|
नैपालीयदेवतासु
naipālīyadevatāsu
|