| Singular | Dual | Plural |
Nominativo |
पक्तव्यः
paktavyaḥ
|
पक्तव्यौ
paktavyau
|
पक्तव्याः
paktavyāḥ
|
Vocativo |
पक्तव्य
paktavya
|
पक्तव्यौ
paktavyau
|
पक्तव्याः
paktavyāḥ
|
Acusativo |
पक्तव्यम्
paktavyam
|
पक्तव्यौ
paktavyau
|
पक्तव्यान्
paktavyān
|
Instrumental |
पक्तव्येन
paktavyena
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्यैः
paktavyaiḥ
|
Dativo |
पक्तव्याय
paktavyāya
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्येभ्यः
paktavyebhyaḥ
|
Ablativo |
पक्तव्यात्
paktavyāt
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्येभ्यः
paktavyebhyaḥ
|
Genitivo |
पक्तव्यस्य
paktavyasya
|
पक्तव्ययोः
paktavyayoḥ
|
पक्तव्यानाम्
paktavyānām
|
Locativo |
पक्तव्ये
paktavye
|
पक्तव्ययोः
paktavyayoḥ
|
पक्तव्येषु
paktavyeṣu
|