| Singular | Dual | Plural |
Nominativo |
पक्तव्या
paktavyā
|
पक्तव्ये
paktavye
|
पक्तव्याः
paktavyāḥ
|
Vocativo |
पक्तव्ये
paktavye
|
पक्तव्ये
paktavye
|
पक्तव्याः
paktavyāḥ
|
Acusativo |
पक्तव्याम्
paktavyām
|
पक्तव्ये
paktavye
|
पक्तव्याः
paktavyāḥ
|
Instrumental |
पक्तव्यया
paktavyayā
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्याभिः
paktavyābhiḥ
|
Dativo |
पक्तव्यायै
paktavyāyai
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्याभ्यः
paktavyābhyaḥ
|
Ablativo |
पक्तव्यायाः
paktavyāyāḥ
|
पक्तव्याभ्याम्
paktavyābhyām
|
पक्तव्याभ्यः
paktavyābhyaḥ
|
Genitivo |
पक्तव्यायाः
paktavyāyāḥ
|
पक्तव्ययोः
paktavyayoḥ
|
पक्तव्यानाम्
paktavyānām
|
Locativo |
पक्तव्यायाम्
paktavyāyām
|
पक्तव्ययोः
paktavyayoḥ
|
पक्तव्यासु
paktavyāsu
|