Singular | Dual | Plural | |
Nominativo |
पक्तिदृष्टिः
paktidṛṣṭiḥ |
पक्तिदृष्टी
paktidṛṣṭī |
पक्तिदृष्टयः
paktidṛṣṭayaḥ |
Vocativo |
पक्तिदृष्टे
paktidṛṣṭe |
पक्तिदृष्टी
paktidṛṣṭī |
पक्तिदृष्टयः
paktidṛṣṭayaḥ |
Acusativo |
पक्तिदृष्टिम्
paktidṛṣṭim |
पक्तिदृष्टी
paktidṛṣṭī |
पक्तिदृष्टीः
paktidṛṣṭīḥ |
Instrumental |
पक्तिदृष्ट्या
paktidṛṣṭyā |
पक्तिदृष्टिभ्याम्
paktidṛṣṭibhyām |
पक्तिदृष्टिभिः
paktidṛṣṭibhiḥ |
Dativo |
पक्तिदृष्टये
paktidṛṣṭaye पक्तिदृष्ट्यै paktidṛṣṭyai |
पक्तिदृष्टिभ्याम्
paktidṛṣṭibhyām |
पक्तिदृष्टिभ्यः
paktidṛṣṭibhyaḥ |
Ablativo |
पक्तिदृष्टेः
paktidṛṣṭeḥ पक्तिदृष्ट्याः paktidṛṣṭyāḥ |
पक्तिदृष्टिभ्याम्
paktidṛṣṭibhyām |
पक्तिदृष्टिभ्यः
paktidṛṣṭibhyaḥ |
Genitivo |
पक्तिदृष्टेः
paktidṛṣṭeḥ पक्तिदृष्ट्याः paktidṛṣṭyāḥ |
पक्तिदृष्ट्योः
paktidṛṣṭyoḥ |
पक्तिदृष्टीनाम्
paktidṛṣṭīnām |
Locativo |
पक्तिदृष्टौ
paktidṛṣṭau पक्तिदृष्ट्याम् paktidṛṣṭyām |
पक्तिदृष्ट्योः
paktidṛṣṭyoḥ |
पक्तिदृष्टिषु
paktidṛṣṭiṣu |