Singular | Dual | Plural | |
Nominativo |
पक्वा
pakvā |
पक्वे
pakve |
पक्वाः
pakvāḥ |
Vocativo |
पक्वे
pakve |
पक्वे
pakve |
पक्वाः
pakvāḥ |
Acusativo |
पक्वाम्
pakvām |
पक्वे
pakve |
पक्वाः
pakvāḥ |
Instrumental |
पक्वया
pakvayā |
पक्वाभ्याम्
pakvābhyām |
पक्वाभिः
pakvābhiḥ |
Dativo |
पक्वायै
pakvāyai |
पक्वाभ्याम्
pakvābhyām |
पक्वाभ्यः
pakvābhyaḥ |
Ablativo |
पक्वायाः
pakvāyāḥ |
पक्वाभ्याम्
pakvābhyām |
पक्वाभ्यः
pakvābhyaḥ |
Genitivo |
पक्वायाः
pakvāyāḥ |
पक्वयोः
pakvayoḥ |
पक्वानाम्
pakvānām |
Locativo |
पक्वायाम्
pakvāyām |
पक्वयोः
pakvayoḥ |
पक्वासु
pakvāsu |