Singular | Dual | Plural | |
Nominativo |
पक्ववारि
pakvavāri |
पक्ववारिणी
pakvavāriṇī |
पक्ववारीणि
pakvavārīṇi |
Vocativo |
पक्ववारे
pakvavāre पक्ववारि pakvavāri |
पक्ववारिणी
pakvavāriṇī |
पक्ववारीणि
pakvavārīṇi |
Acusativo |
पक्ववारि
pakvavāri |
पक्ववारिणी
pakvavāriṇī |
पक्ववारीणि
pakvavārīṇi |
Instrumental |
पक्ववारिणा
pakvavāriṇā |
पक्ववारिभ्याम्
pakvavāribhyām |
पक्ववारिभिः
pakvavāribhiḥ |
Dativo |
पक्ववारिणे
pakvavāriṇe |
पक्ववारिभ्याम्
pakvavāribhyām |
पक्ववारिभ्यः
pakvavāribhyaḥ |
Ablativo |
पक्ववारिणः
pakvavāriṇaḥ |
पक्ववारिभ्याम्
pakvavāribhyām |
पक्ववारिभ्यः
pakvavāribhyaḥ |
Genitivo |
पक्ववारिणः
pakvavāriṇaḥ |
पक्ववारिणोः
pakvavāriṇoḥ |
पक्ववारीणाम्
pakvavārīṇām |
Locativo |
पक्ववारिणि
pakvavāriṇi |
पक्ववारिणोः
pakvavāriṇoḥ |
पक्ववारिषु
pakvavāriṣu |