| Singular | Dual | Plural |
Nominativo |
पक्वातीसारः
pakvātīsāraḥ
|
पक्वातीसारौ
pakvātīsārau
|
पक्वातीसाराः
pakvātīsārāḥ
|
Vocativo |
पक्वातीसार
pakvātīsāra
|
पक्वातीसारौ
pakvātīsārau
|
पक्वातीसाराः
pakvātīsārāḥ
|
Acusativo |
पक्वातीसारम्
pakvātīsāram
|
पक्वातीसारौ
pakvātīsārau
|
पक्वातीसारान्
pakvātīsārān
|
Instrumental |
पक्वातीसारेण
pakvātīsāreṇa
|
पक्वातीसाराभ्याम्
pakvātīsārābhyām
|
पक्वातीसारैः
pakvātīsāraiḥ
|
Dativo |
पक्वातीसाराय
pakvātīsārāya
|
पक्वातीसाराभ्याम्
pakvātīsārābhyām
|
पक्वातीसारेभ्यः
pakvātīsārebhyaḥ
|
Ablativo |
पक्वातीसारात्
pakvātīsārāt
|
पक्वातीसाराभ्याम्
pakvātīsārābhyām
|
पक्वातीसारेभ्यः
pakvātīsārebhyaḥ
|
Genitivo |
पक्वातीसारस्य
pakvātīsārasya
|
पक्वातीसारयोः
pakvātīsārayoḥ
|
पक्वातीसाराणाम्
pakvātīsārāṇām
|
Locativo |
पक्वातीसारे
pakvātīsāre
|
पक्वातीसारयोः
pakvātīsārayoḥ
|
पक्वातीसारेषु
pakvātīsāreṣu
|