Singular | Dual | Plural | |
Nominativo |
पक्ष्णुः
pakṣṇuḥ |
पक्ष्णू
pakṣṇū |
पक्ष्णवः
pakṣṇavaḥ |
Vocativo |
पक्ष्णो
pakṣṇo |
पक्ष्णू
pakṣṇū |
पक्ष्णवः
pakṣṇavaḥ |
Acusativo |
पक्ष्णुम्
pakṣṇum |
पक्ष्णू
pakṣṇū |
पक्ष्णून्
pakṣṇūn |
Instrumental |
पक्ष्णुना
pakṣṇunā |
पक्ष्णुभ्याम्
pakṣṇubhyām |
पक्ष्णुभिः
pakṣṇubhiḥ |
Dativo |
पक्ष्णवे
pakṣṇave |
पक्ष्णुभ्याम्
pakṣṇubhyām |
पक्ष्णुभ्यः
pakṣṇubhyaḥ |
Ablativo |
पक्ष्णोः
pakṣṇoḥ |
पक्ष्णुभ्याम्
pakṣṇubhyām |
पक्ष्णुभ्यः
pakṣṇubhyaḥ |
Genitivo |
पक्ष्णोः
pakṣṇoḥ |
पक्ष्ण्वोः
pakṣṇvoḥ |
पक्ष्णूनाम्
pakṣṇūnām |
Locativo |
पक्ष्णौ
pakṣṇau |
पक्ष्ण्वोः
pakṣṇvoḥ |
पक्ष्णुषु
pakṣṇuṣu |