| Singular | Dual | Plural |
Nominativo |
पचनाग्निः
pacanāgniḥ
|
पचनाग्नी
pacanāgnī
|
पचनाग्नयः
pacanāgnayaḥ
|
Vocativo |
पचनाग्ने
pacanāgne
|
पचनाग्नी
pacanāgnī
|
पचनाग्नयः
pacanāgnayaḥ
|
Acusativo |
पचनाग्निम्
pacanāgnim
|
पचनाग्नी
pacanāgnī
|
पचनाग्नीन्
pacanāgnīn
|
Instrumental |
पचनाग्निना
pacanāgninā
|
पचनाग्निभ्याम्
pacanāgnibhyām
|
पचनाग्निभिः
pacanāgnibhiḥ
|
Dativo |
पचनाग्नये
pacanāgnaye
|
पचनाग्निभ्याम्
pacanāgnibhyām
|
पचनाग्निभ्यः
pacanāgnibhyaḥ
|
Ablativo |
पचनाग्नेः
pacanāgneḥ
|
पचनाग्निभ्याम्
pacanāgnibhyām
|
पचनाग्निभ्यः
pacanāgnibhyaḥ
|
Genitivo |
पचनाग्नेः
pacanāgneḥ
|
पचनाग्न्योः
pacanāgnyoḥ
|
पचनाग्नीनाम्
pacanāgnīnām
|
Locativo |
पचनाग्नौ
pacanāgnau
|
पचनाग्न्योः
pacanāgnyoḥ
|
पचनाग्निषु
pacanāgniṣu
|