| Singular | Dual | Plural |
Nominativo |
पञ्जरभाक्
pañjarabhāk
|
पञ्जरभाजी
pañjarabhājī
|
पञ्जरभाञ्जि
pañjarabhāñji
|
Vocativo |
पञ्जरभाक्
pañjarabhāk
|
पञ्जरभाजी
pañjarabhājī
|
पञ्जरभाञ्जि
pañjarabhāñji
|
Acusativo |
पञ्जरभाक्
pañjarabhāk
|
पञ्जरभाजी
pañjarabhājī
|
पञ्जरभाञ्जि
pañjarabhāñji
|
Instrumental |
पञ्जरभाजा
pañjarabhājā
|
पञ्जरभाग्भ्याम्
pañjarabhāgbhyām
|
पञ्जरभाग्भिः
pañjarabhāgbhiḥ
|
Dativo |
पञ्जरभाजे
pañjarabhāje
|
पञ्जरभाग्भ्याम्
pañjarabhāgbhyām
|
पञ्जरभाग्भ्यः
pañjarabhāgbhyaḥ
|
Ablativo |
पञ्जरभाजः
pañjarabhājaḥ
|
पञ्जरभाग्भ्याम्
pañjarabhāgbhyām
|
पञ्जरभाग्भ्यः
pañjarabhāgbhyaḥ
|
Genitivo |
पञ्जरभाजः
pañjarabhājaḥ
|
पञ्जरभाजोः
pañjarabhājoḥ
|
पञ्जरभाजाम्
pañjarabhājām
|
Locativo |
पञ्जरभाजि
pañjarabhāji
|
पञ्जरभाजोः
pañjarabhājoḥ
|
पञ्जरभाक्षु
pañjarabhākṣu
|