| Singular | Dual | Plural |
Nominativo |
अकटुफलः
akaṭuphalaḥ
|
अकटुफलौ
akaṭuphalau
|
अकटुफलाः
akaṭuphalāḥ
|
Vocativo |
अकटुफल
akaṭuphala
|
अकटुफलौ
akaṭuphalau
|
अकटुफलाः
akaṭuphalāḥ
|
Acusativo |
अकटुफलम्
akaṭuphalam
|
अकटुफलौ
akaṭuphalau
|
अकटुफलान्
akaṭuphalān
|
Instrumental |
अकटुफलेन
akaṭuphalena
|
अकटुफलाभ्याम्
akaṭuphalābhyām
|
अकटुफलैः
akaṭuphalaiḥ
|
Dativo |
अकटुफलाय
akaṭuphalāya
|
अकटुफलाभ्याम्
akaṭuphalābhyām
|
अकटुफलेभ्यः
akaṭuphalebhyaḥ
|
Ablativo |
अकटुफलात्
akaṭuphalāt
|
अकटुफलाभ्याम्
akaṭuphalābhyām
|
अकटुफलेभ्यः
akaṭuphalebhyaḥ
|
Genitivo |
अकटुफलस्य
akaṭuphalasya
|
अकटुफलयोः
akaṭuphalayoḥ
|
अकटुफलानाम्
akaṭuphalānām
|
Locativo |
अकटुफले
akaṭuphale
|
अकटुफलयोः
akaṭuphalayoḥ
|
अकटुफलेषु
akaṭuphaleṣu
|