Singular | Dual | Plural | |
Nominativo |
पतिः
patiḥ |
पती
patī |
पतयः
patayaḥ |
Vocativo |
पते
pate |
पती
patī |
पतयः
patayaḥ |
Acusativo |
पतिम्
patim |
पती
patī |
पतीः
patīḥ |
Instrumental |
पत्या
patyā |
पतिभ्याम्
patibhyām |
पतिभिः
patibhiḥ |
Dativo |
पतये
pataye पत्यै patyai |
पतिभ्याम्
patibhyām |
पतिभ्यः
patibhyaḥ |
Ablativo |
पतेः
pateḥ पत्याः patyāḥ |
पतिभ्याम्
patibhyām |
पतिभ्यः
patibhyaḥ |
Genitivo |
पतेः
pateḥ पत्याः patyāḥ |
पत्योः
patyoḥ |
पतीनाम्
patīnām |
Locativo |
पतौ
patau पत्याम् patyām |
पत्योः
patyoḥ |
पतिषु
patiṣu |