| Singular | Dual | Plural |
Nominativo |
पतिंवरा
patiṁvarā
|
पतिंवरे
patiṁvare
|
पतिंवराः
patiṁvarāḥ
|
Vocativo |
पतिंवरे
patiṁvare
|
पतिंवरे
patiṁvare
|
पतिंवराः
patiṁvarāḥ
|
Acusativo |
पतिंवराम्
patiṁvarām
|
पतिंवरे
patiṁvare
|
पतिंवराः
patiṁvarāḥ
|
Instrumental |
पतिंवरया
patiṁvarayā
|
पतिंवराभ्याम्
patiṁvarābhyām
|
पतिंवराभिः
patiṁvarābhiḥ
|
Dativo |
पतिंवरायै
patiṁvarāyai
|
पतिंवराभ्याम्
patiṁvarābhyām
|
पतिंवराभ्यः
patiṁvarābhyaḥ
|
Ablativo |
पतिंवरायाः
patiṁvarāyāḥ
|
पतिंवराभ्याम्
patiṁvarābhyām
|
पतिंवराभ्यः
patiṁvarābhyaḥ
|
Genitivo |
पतिंवरायाः
patiṁvarāyāḥ
|
पतिंवरयोः
patiṁvarayoḥ
|
पतिंवराणाम्
patiṁvarāṇām
|
Locativo |
पतिंवरायाम्
patiṁvarāyām
|
पतिंवरयोः
patiṁvarayoḥ
|
पतिंवरासु
patiṁvarāsu
|