| Singular | Dual | Plural |
Nominativo |
पतिव्रतामयी
pativratāmayī
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामय्यः
pativratāmayyaḥ
|
Vocativo |
पतिव्रतामयि
pativratāmayi
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामय्यः
pativratāmayyaḥ
|
Acusativo |
पतिव्रतामयीम्
pativratāmayīm
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामयीः
pativratāmayīḥ
|
Instrumental |
पतिव्रतामय्या
pativratāmayyā
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभिः
pativratāmayībhiḥ
|
Dativo |
पतिव्रतामय्यै
pativratāmayyai
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभ्यः
pativratāmayībhyaḥ
|
Ablativo |
पतिव्रतामय्याः
pativratāmayyāḥ
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभ्यः
pativratāmayībhyaḥ
|
Genitivo |
पतिव्रतामय्याः
pativratāmayyāḥ
|
पतिव्रतामय्योः
pativratāmayyoḥ
|
पतिव्रतामयीनाम्
pativratāmayīnām
|
Locativo |
पतिव्रतामय्याम्
pativratāmayyām
|
पतिव्रतामय्योः
pativratāmayyoḥ
|
पतिव्रतामयीषु
pativratāmayīṣu
|