Sanskrit tools

Sanskrit declension


Declension of पतिव्रतामयी pativratāmayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पतिव्रतामयी pativratāmayī
पतिव्रतामय्यौ pativratāmayyau
पतिव्रतामय्यः pativratāmayyaḥ
Vocative पतिव्रतामयि pativratāmayi
पतिव्रतामय्यौ pativratāmayyau
पतिव्रतामय्यः pativratāmayyaḥ
Accusative पतिव्रतामयीम् pativratāmayīm
पतिव्रतामय्यौ pativratāmayyau
पतिव्रतामयीः pativratāmayīḥ
Instrumental पतिव्रतामय्या pativratāmayyā
पतिव्रतामयीभ्याम् pativratāmayībhyām
पतिव्रतामयीभिः pativratāmayībhiḥ
Dative पतिव्रतामय्यै pativratāmayyai
पतिव्रतामयीभ्याम् pativratāmayībhyām
पतिव्रतामयीभ्यः pativratāmayībhyaḥ
Ablative पतिव्रतामय्याः pativratāmayyāḥ
पतिव्रतामयीभ्याम् pativratāmayībhyām
पतिव्रतामयीभ्यः pativratāmayībhyaḥ
Genitive पतिव्रतामय्याः pativratāmayyāḥ
पतिव्रतामय्योः pativratāmayyoḥ
पतिव्रतामयीनाम् pativratāmayīnām
Locative पतिव्रतामय्याम् pativratāmayyām
पतिव्रतामय्योः pativratāmayyoḥ
पतिव्रतामयीषु pativratāmayīṣu