| Singular | Dual | Plural |
Nominative |
पतिव्रतामयी
pativratāmayī
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामय्यः
pativratāmayyaḥ
|
Vocative |
पतिव्रतामयि
pativratāmayi
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामय्यः
pativratāmayyaḥ
|
Accusative |
पतिव्रतामयीम्
pativratāmayīm
|
पतिव्रतामय्यौ
pativratāmayyau
|
पतिव्रतामयीः
pativratāmayīḥ
|
Instrumental |
पतिव्रतामय्या
pativratāmayyā
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभिः
pativratāmayībhiḥ
|
Dative |
पतिव्रतामय्यै
pativratāmayyai
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभ्यः
pativratāmayībhyaḥ
|
Ablative |
पतिव्रतामय्याः
pativratāmayyāḥ
|
पतिव्रतामयीभ्याम्
pativratāmayībhyām
|
पतिव्रतामयीभ्यः
pativratāmayībhyaḥ
|
Genitive |
पतिव्रतामय्याः
pativratāmayyāḥ
|
पतिव्रतामय्योः
pativratāmayyoḥ
|
पतिव्रतामयीनाम्
pativratāmayīnām
|
Locative |
पतिव्रतामय्याम्
pativratāmayyām
|
पतिव्रतामय्योः
pativratāmayyoḥ
|
पतिव्रतामयीषु
pativratāmayīṣu
|