| Singular | Dual | Plural |
Nominativo |
पत्नीयूपः
patnīyūpaḥ
|
पत्नीयूपौ
patnīyūpau
|
पत्नीयूपाः
patnīyūpāḥ
|
Vocativo |
पत्नीयूप
patnīyūpa
|
पत्नीयूपौ
patnīyūpau
|
पत्नीयूपाः
patnīyūpāḥ
|
Acusativo |
पत्नीयूपम्
patnīyūpam
|
पत्नीयूपौ
patnīyūpau
|
पत्नीयूपान्
patnīyūpān
|
Instrumental |
पत्नीयूपेन
patnīyūpena
|
पत्नीयूपाभ्याम्
patnīyūpābhyām
|
पत्नीयूपैः
patnīyūpaiḥ
|
Dativo |
पत्नीयूपाय
patnīyūpāya
|
पत्नीयूपाभ्याम्
patnīyūpābhyām
|
पत्नीयूपेभ्यः
patnīyūpebhyaḥ
|
Ablativo |
पत्नीयूपात्
patnīyūpāt
|
पत्नीयूपाभ्याम्
patnīyūpābhyām
|
पत्नीयूपेभ्यः
patnīyūpebhyaḥ
|
Genitivo |
पत्नीयूपस्य
patnīyūpasya
|
पत्नीयूपयोः
patnīyūpayoḥ
|
पत्नीयूपानाम्
patnīyūpānām
|
Locativo |
पत्नीयूपे
patnīyūpe
|
पत्नीयूपयोः
patnīyūpayoḥ
|
पत्नीयूपेषु
patnīyūpeṣu
|