| Singular | Dual | Plural |
Nominativo |
पत्नीसंयाजनम्
patnīsaṁyājanam
|
पत्नीसंयाजने
patnīsaṁyājane
|
पत्नीसंयाजनानि
patnīsaṁyājanāni
|
Vocativo |
पत्नीसंयाजन
patnīsaṁyājana
|
पत्नीसंयाजने
patnīsaṁyājane
|
पत्नीसंयाजनानि
patnīsaṁyājanāni
|
Acusativo |
पत्नीसंयाजनम्
patnīsaṁyājanam
|
पत्नीसंयाजने
patnīsaṁyājane
|
पत्नीसंयाजनानि
patnīsaṁyājanāni
|
Instrumental |
पत्नीसंयाजनेन
patnīsaṁyājanena
|
पत्नीसंयाजनाभ्याम्
patnīsaṁyājanābhyām
|
पत्नीसंयाजनैः
patnīsaṁyājanaiḥ
|
Dativo |
पत्नीसंयाजनाय
patnīsaṁyājanāya
|
पत्नीसंयाजनाभ्याम्
patnīsaṁyājanābhyām
|
पत्नीसंयाजनेभ्यः
patnīsaṁyājanebhyaḥ
|
Ablativo |
पत्नीसंयाजनात्
patnīsaṁyājanāt
|
पत्नीसंयाजनाभ्याम्
patnīsaṁyājanābhyām
|
पत्नीसंयाजनेभ्यः
patnīsaṁyājanebhyaḥ
|
Genitivo |
पत्नीसंयाजनस्य
patnīsaṁyājanasya
|
पत्नीसंयाजनयोः
patnīsaṁyājanayoḥ
|
पत्नीसंयाजनानाम्
patnīsaṁyājanānām
|
Locativo |
पत्नीसंयाजने
patnīsaṁyājane
|
पत्नीसंयाजनयोः
patnīsaṁyājanayoḥ
|
पत्नीसंयाजनेषु
patnīsaṁyājaneṣu
|