Singular | Dual | Plural | |
Nominativo |
पत्तूरम्
pattūram |
पत्तूरे
pattūre |
पत्तूराणि
pattūrāṇi |
Vocativo |
पत्तूर
pattūra |
पत्तूरे
pattūre |
पत्तूराणि
pattūrāṇi |
Acusativo |
पत्तूरम्
pattūram |
पत्तूरे
pattūre |
पत्तूराणि
pattūrāṇi |
Instrumental |
पत्तूरेण
pattūreṇa |
पत्तूराभ्याम्
pattūrābhyām |
पत्तूरैः
pattūraiḥ |
Dativo |
पत्तूराय
pattūrāya |
पत्तूराभ्याम्
pattūrābhyām |
पत्तूरेभ्यः
pattūrebhyaḥ |
Ablativo |
पत्तूरात्
pattūrāt |
पत्तूराभ्याम्
pattūrābhyām |
पत्तूरेभ्यः
pattūrebhyaḥ |
Genitivo |
पत्तूरस्य
pattūrasya |
पत्तूरयोः
pattūrayoḥ |
पत्तूराणाम्
pattūrāṇām |
Locativo |
पत्तूरे
pattūre |
पत्तूरयोः
pattūrayoḥ |
पत्तूरेषु
pattūreṣu |