| Singular | Dual | Plural |
Nominativo |
पथदर्शकः
pathadarśakaḥ
|
पथदर्शकौ
pathadarśakau
|
पथदर्शकाः
pathadarśakāḥ
|
Vocativo |
पथदर्शक
pathadarśaka
|
पथदर्शकौ
pathadarśakau
|
पथदर्शकाः
pathadarśakāḥ
|
Acusativo |
पथदर्शकम्
pathadarśakam
|
पथदर्शकौ
pathadarśakau
|
पथदर्शकान्
pathadarśakān
|
Instrumental |
पथदर्शकेन
pathadarśakena
|
पथदर्शकाभ्याम्
pathadarśakābhyām
|
पथदर्शकैः
pathadarśakaiḥ
|
Dativo |
पथदर्शकाय
pathadarśakāya
|
पथदर्शकाभ्याम्
pathadarśakābhyām
|
पथदर्शकेभ्यः
pathadarśakebhyaḥ
|
Ablativo |
पथदर्शकात्
pathadarśakāt
|
पथदर्शकाभ्याम्
pathadarśakābhyām
|
पथदर्शकेभ्यः
pathadarśakebhyaḥ
|
Genitivo |
पथदर्शकस्य
pathadarśakasya
|
पथदर्शकयोः
pathadarśakayoḥ
|
पथदर्शकानाम्
pathadarśakānām
|
Locativo |
पथदर्शके
pathadarśake
|
पथदर्शकयोः
pathadarśakayoḥ
|
पथदर्शकेषु
pathadarśakeṣu
|