Singular | Dual | Plural | |
Nominativo |
पथिपाः
pathipāḥ |
पथिपौ
pathipau |
पथिपाः
pathipāḥ |
Vocativo |
पथिपाः
pathipāḥ |
पथिपौ
pathipau |
पथिपाः
pathipāḥ |
Acusativo |
पथिपाम्
pathipām |
पथिपौ
pathipau |
पथिपः
pathipaḥ |
Instrumental |
पथिपा
pathipā |
पथिपाभ्याम्
pathipābhyām |
पथिपाभिः
pathipābhiḥ |
Dativo |
पथिपे
pathipe |
पथिपाभ्याम्
pathipābhyām |
पथिपाभ्यः
pathipābhyaḥ |
Ablativo |
पथिपः
pathipaḥ |
पथिपाभ्याम्
pathipābhyām |
पथिपाभ्यः
pathipābhyaḥ |
Genitivo |
पथिपः
pathipaḥ |
पथिपोः
pathipoḥ |
पथिपाम्
pathipām |
Locativo |
पथिपि
pathipi |
पथिपोः
pathipoḥ |
पथिपासु
pathipāsu |