| Singular | Dual | Plural |
Nominativo |
पथिमती
pathimatī
|
पथिमत्यौ
pathimatyau
|
पथिमत्यः
pathimatyaḥ
|
Vocativo |
पथिमति
pathimati
|
पथिमत्यौ
pathimatyau
|
पथिमत्यः
pathimatyaḥ
|
Acusativo |
पथिमतीम्
pathimatīm
|
पथिमत्यौ
pathimatyau
|
पथिमतीः
pathimatīḥ
|
Instrumental |
पथिमत्या
pathimatyā
|
पथिमतीभ्याम्
pathimatībhyām
|
पथिमतीभिः
pathimatībhiḥ
|
Dativo |
पथिमत्यै
pathimatyai
|
पथिमतीभ्याम्
pathimatībhyām
|
पथिमतीभ्यः
pathimatībhyaḥ
|
Ablativo |
पथिमत्याः
pathimatyāḥ
|
पथिमतीभ्याम्
pathimatībhyām
|
पथिमतीभ्यः
pathimatībhyaḥ
|
Genitivo |
पथिमत्याः
pathimatyāḥ
|
पथिमत्योः
pathimatyoḥ
|
पथिमतीनाम्
pathimatīnām
|
Locativo |
पथिमत्याम्
pathimatyām
|
पथिमत्योः
pathimatyoḥ
|
पथिमतीषु
pathimatīṣu
|