Sanskrit tools

Sanskrit declension


Declension of पथिमती pathimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पथिमती pathimatī
पथिमत्यौ pathimatyau
पथिमत्यः pathimatyaḥ
Vocative पथिमति pathimati
पथिमत्यौ pathimatyau
पथिमत्यः pathimatyaḥ
Accusative पथिमतीम् pathimatīm
पथिमत्यौ pathimatyau
पथिमतीः pathimatīḥ
Instrumental पथिमत्या pathimatyā
पथिमतीभ्याम् pathimatībhyām
पथिमतीभिः pathimatībhiḥ
Dative पथिमत्यै pathimatyai
पथिमतीभ्याम् pathimatībhyām
पथिमतीभ्यः pathimatībhyaḥ
Ablative पथिमत्याः pathimatyāḥ
पथिमतीभ्याम् pathimatībhyām
पथिमतीभ्यः pathimatībhyaḥ
Genitive पथिमत्याः pathimatyāḥ
पथिमत्योः pathimatyoḥ
पथिमतीनाम् pathimatīnām
Locative पथिमत्याम् pathimatyām
पथिमत्योः pathimatyoḥ
पथिमतीषु pathimatīṣu