Singular | Dual | Plural | |
Nominativo |
पथिरक्षः
pathirakṣaḥ |
पथिरक्षसी
pathirakṣasī |
पथिरक्षांसि
pathirakṣāṁsi |
Vocativo |
पथिरक्षः
pathirakṣaḥ |
पथिरक्षसी
pathirakṣasī |
पथिरक्षांसि
pathirakṣāṁsi |
Acusativo |
पथिरक्षः
pathirakṣaḥ |
पथिरक्षसी
pathirakṣasī |
पथिरक्षांसि
pathirakṣāṁsi |
Instrumental |
पथिरक्षसा
pathirakṣasā |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभिः
pathirakṣobhiḥ |
Dativo |
पथिरक्षसे
pathirakṣase |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभ्यः
pathirakṣobhyaḥ |
Ablativo |
पथिरक्षसः
pathirakṣasaḥ |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभ्यः
pathirakṣobhyaḥ |
Genitivo |
पथिरक्षसः
pathirakṣasaḥ |
पथिरक्षसोः
pathirakṣasoḥ |
पथिरक्षसाम्
pathirakṣasām |
Locativo |
पथिरक्षसि
pathirakṣasi |
पथिरक्षसोः
pathirakṣasoḥ |
पथिरक्षःसु
pathirakṣaḥsu पथिरक्षस्सु pathirakṣassu |